Caityavandanāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चैत्यवन्दनास्तोत्रम्

caityavandanāstotram

jātiṃ bodhiṃ prabalamatulaṃ dharmacakramaraṇye

caitye cāryaṃ tribhuvananamitaṃ śrīmataṃ prātihāryam|

sthāne caitye girinagaranibhe devadevāvatāraṃ

vande bhaktyā praṇamitaśirasā nirvṛtā yena buddhāḥ|| 1||



vaiśālyāṃ dharmacakre prathitajinavare parvate gṛdhrakūṭe

śrāvastyāṃ lumbikāyāṃ kuśinagaravare kāpilākhye ca sthāne|

kauśalyāṃ sthūlakūṭe madhuravarapure nandagopāsarāte

ye cānye dhātucaityā daśabalabalitā tān namasyāmi buddhān|| 2||



kailāśe hemakūṭe himavati nilaye mandare merūśṛṅge

pātāle vaijayante dhanapatinilaye siddhagandharvaloke

brahmāṇḍe viṣṇubhūmyāṃ paśupatinagare candrasūryātireke

ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 3||



kāśmīre cīnadeśe khasatavarapure balkale siṃhale vā

rātādye siṃhapoṭe satatamavirataṃ vallakhe kāpilākhye|

nepāle kāmarūpe kuvasavarapure kāntiśobhāsarāte

ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān|| 4||



ye ca syurdhātugarbhā daśabalatanujāḥ kumbhasaṃjñāśca caityāḥ

aṅgārāḥ kṣārasthāne himarajatanumāstūparatnaprakāśam|

pātāle ye ca bhūmyāṃ giriśikharagatā ye ca vittāḥ samantād

buddhānāṃ ye ca vimbāḥ pratidinasukṛtastān namasyāmi buddhān|| 5||



śrī caityavandanā samāptā|